SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 87

 

1. Info

To:    agni rakṣohan
From:   pāyu bhāradvāja
Metres:   1st set of styles: nicṛttriṣṭup (4-7, 9-11, 18, 19); triṣṭup (1, 8, 12, 17); bhuriktriṣṭup (13-16); virāṭtrisṭup (2, 3, 20); anuṣṭup (22, 23); nicṛdanuṣṭup (24, 25); pādanicṛttriṣṭup (21)

2nd set of styles: triṣṭubh (1-21); anuṣṭubh (22-25)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.087.01   (Mandala. Sukta. Rik)

8.4.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।

शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥

Samhita Devanagari Nonaccented

रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।

शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तं ॥

Samhita Transcription Accented

rakṣoháṇam vājínamā́ jigharmi mitrám práthiṣṭhamúpa yāmi śárma ǀ

śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam ǁ

Samhita Transcription Nonaccented

rakṣohaṇam vājinamā jigharmi mitram prathiṣṭhamupa yāmi śarma ǀ

śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ǁ

Padapatha Devanagari Accented

र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ ।

शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

Padapatha Devanagari Nonaccented

रक्षःऽहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म ।

शिशानः । अग्निः । क्रतुऽभिः । सम्ऽइद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥

Padapatha Transcription Accented

rakṣaḥ-hánam ǀ vājínam ǀ ā́ ǀ jigharmi ǀ mitrám ǀ práthiṣṭham ǀ úpa ǀ yāmi ǀ śárma ǀ

śíśānaḥ ǀ agníḥ ǀ krátu-bhiḥ ǀ sám-iddhaḥ ǀ sáḥ ǀ naḥ ǀ dívā ǀ sáḥ ǀ riṣáḥ ǀ pātu ǀ náktam ǁ

Padapatha Transcription Nonaccented

rakṣaḥ-hanam ǀ vājinam ǀ ā ǀ jigharmi ǀ mitram ǀ prathiṣṭham ǀ upa ǀ yāmi ǀ śarma ǀ

śiśānaḥ ǀ agniḥ ǀ kratu-bhiḥ ǀ sam-iddhaḥ ǀ saḥ ǀ naḥ ǀ divā ǀ saḥ ǀ riṣaḥ ǀ pātu ǀ naktam ǁ

10.087.02   (Mandala. Sukta. Rik)

8.4.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः ।

आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥

Samhita Devanagari Nonaccented

अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः ।

आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥

Samhita Transcription Accented

áyodaṃṣṭro arcíṣā yātudhā́nānúpa spṛśa jātavedaḥ sámiddhaḥ ǀ

ā́ jihváyā mū́radevānrabhasva kravyā́do vṛktvyápi dhatsvāsán ǁ

Samhita Transcription Nonaccented

ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥ samiddhaḥ ǀ

ā jihvayā mūradevānrabhasva kravyādo vṛktvyapi dhatsvāsan ǁ

Padapatha Devanagari Accented

अयः॑ऽदंष्ट्रः । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृ॒श॒ । जा॒त॒ऽवे॒दः॒ । सम्ऽइ॑द्धः ।

आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भ॒स्व॒ । क्र॒व्य॒ऽअदः॑ । वृ॒क्त्वी । अपि॑ । ध॒त्स्व॒ । आ॒सन् ॥

Padapatha Devanagari Nonaccented

अयःऽदंष्ट्रः । अर्चिषा । यातुऽधानान् । उप । स्पृश । जातऽवेदः । सम्ऽइद्धः ।

आ । जिह्वया । मूरऽदेवान् । रभस्व । क्रव्यऽअदः । वृक्त्वी । अपि । धत्स्व । आसन् ॥

Padapatha Transcription Accented

áyaḥ-daṃṣṭraḥ ǀ arcíṣā ǀ yātu-dhā́nān ǀ úpa ǀ spṛśa ǀ jāta-vedaḥ ǀ sám-iddhaḥ ǀ

ā́ ǀ jihváyā ǀ mū́ra-devān ǀ rabhasva ǀ kravya-ádaḥ ǀ vṛktvī́ ǀ ápi ǀ dhatsva ǀ āsán ǁ

Padapatha Transcription Nonaccented

ayaḥ-daṃṣṭraḥ ǀ arciṣā ǀ yātu-dhānān ǀ upa ǀ spṛśa ǀ jāta-vedaḥ ǀ sam-iddhaḥ ǀ

ā ǀ jihvayā ǀ mūra-devān ǀ rabhasva ǀ kravya-adaḥ ǀ vṛktvī ǀ api ǀ dhatsva ǀ āsan ǁ

10.087.03   (Mandala. Sukta. Rik)

8.4.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च ।

उ॒तांतरि॑क्षे॒ परि॑ याहि राजं॒जंभैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥

Samhita Devanagari Nonaccented

उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च ।

उतांतरिक्षे परि याहि राजंजंभैः सं धेह्यभि यातुधानान् ॥

Samhita Transcription Accented

ubhóbhayāvinnúpa dhehi dáṃṣṭrā hiṃsráḥ śíśānó’varam páram ca ǀ

utā́ntárikṣe pári yāhi rājañjámbhaiḥ sám dhehyabhí yātudhā́nān ǁ

Samhita Transcription Nonaccented

ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno’varam param ca ǀ

utāntarikṣe pari yāhi rājañjambhaiḥ sam dhehyabhi yātudhānān ǁ

Padapatha Devanagari Accented

उ॒भा । उ॒भ॒या॒वि॒न् । उप॑ । धे॒हि॒ । दंष्ट्रा॑ । हिं॒स्रः । शिशा॑नः । अव॑रम् । पर॑म् । च॒ ।

उ॒त । अ॒न्तरि॑क्षे । परि॑ । या॒हि॒ । रा॒ज॒न् । जम्भैः॑ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒ऽधाना॑न् ॥

Padapatha Devanagari Nonaccented

उभा । उभयाविन् । उप । धेहि । दंष्ट्रा । हिंस्रः । शिशानः । अवरम् । परम् । च ।

उत । अन्तरिक्षे । परि । याहि । राजन् । जम्भैः । सम् । धेहि । अभि । यातुऽधानान् ॥

Padapatha Transcription Accented

ubhā́ ǀ ubhayāvin ǀ úpa ǀ dhehi ǀ dáṃṣṭrā ǀ hiṃsráḥ ǀ śíśānaḥ ǀ ávaram ǀ páram ǀ ca ǀ

utá ǀ antárikṣe ǀ pári ǀ yāhi ǀ rājan ǀ jámbhaiḥ ǀ sám ǀ dhehi ǀ abhí ǀ yātu-dhā́nān ǁ

Padapatha Transcription Nonaccented

ubhā ǀ ubhayāvin ǀ upa ǀ dhehi ǀ daṃṣṭrā ǀ hiṃsraḥ ǀ śiśānaḥ ǀ avaram ǀ param ǀ ca ǀ

uta ǀ antarikṣe ǀ pari ǀ yāhi ǀ rājan ǀ jambhaiḥ ǀ sam ǀ dhehi ǀ abhi ǀ yātu-dhānān ǁ

10.087.04   (Mandala. Sukta. Rik)

8.4.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।

ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषां ॥

Samhita Devanagari Nonaccented

यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः ।

ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषां ॥

Samhita Transcription Accented

yajñáiríṣūḥ saṃnámamāno agne vācā́ śalyā́m̐ aśánibhirdihānáḥ ǀ

tā́bhirvidhya hṛ́daye yātudhā́nānpratīcó bāhū́npráti bhaṅdhyeṣām ǁ

Samhita Transcription Nonaccented

yajñairiṣūḥ saṃnamamāno agne vācā śalyām̐ aśanibhirdihānaḥ ǀ

tābhirvidhya hṛdaye yātudhānānpratīco bāhūnprati bhaṅdhyeṣām ǁ

Padapatha Devanagari Accented

य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः ।

ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥

Padapatha Devanagari Nonaccented

यज्ञैः । इषूः । सम्ऽनममानः । अग्ने । वाचा । शल्यान् । अशनिऽभिः । दिहानः ।

ताभिः । विध्य । हृदये । यातुऽधानान् । प्रतीचः । बाहून् । प्रति । भङ्धि । एषाम् ॥

Padapatha Transcription Accented

yajñáiḥ ǀ íṣūḥ ǀ sam-námamānaḥ ǀ agne ǀ vācā́ ǀ śalyā́n ǀ aśáni-bhiḥ ǀ dihānáḥ ǀ

tā́bhiḥ ǀ vidhya ǀ hṛ́daye ǀ yātu-dhā́nān ǀ pratīcáḥ ǀ bāhū́n ǀ práti ǀ bhaṅdhi ǀ eṣām ǁ

Padapatha Transcription Nonaccented

yajñaiḥ ǀ iṣūḥ ǀ sam-namamānaḥ ǀ agne ǀ vācā ǀ śalyān ǀ aśani-bhiḥ ǀ dihānaḥ ǀ

tābhiḥ ǀ vidhya ǀ hṛdaye ǀ yātu-dhānān ǀ pratīcaḥ ǀ bāhūn ǀ prati ǀ bhaṅdhi ǀ eṣām ǁ

10.087.05   (Mandala. Sukta. Rik)

8.4.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिंधि हिं॒स्राशनि॒र्हर॑सा हंत्वेनं ।

प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णं ॥

Samhita Devanagari Nonaccented

अग्ने त्वचं यातुधानस्य भिंधि हिंस्राशनिर्हरसा हंत्वेनं ।

प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णं ॥

Samhita Transcription Accented

ágne tvácam yātudhā́nasya bhindhi hiṃsrā́śánirhárasā hantvenam ǀ

prá párvāṇi jātavedaḥ śṛṇīhi kravyā́tkraviṣṇúrví cinotu vṛkṇám ǁ

Samhita Transcription Nonaccented

agne tvacam yātudhānasya bhindhi hiṃsrāśanirharasā hantvenam ǀ

pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam ǁ

Padapatha Devanagari Accented

अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् ।

प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥

Padapatha Devanagari Nonaccented

अग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनिः । हरसा । हन्तु । एनम् ।

प्र । पर्वाणि । जातऽवेदः । शृणीहि । क्रव्यऽअत् । क्रविष्णुः । वि । चिनोतु । वृक्णम् ॥

Padapatha Transcription Accented

ágne ǀ tvácam ǀ yātu-dhā́nasya ǀ bhindhi ǀ hiṃsrā́ ǀ aśániḥ ǀ hárasā ǀ hantu ǀ enam ǀ

prá ǀ párvāṇi ǀ jāta-vedaḥ ǀ śṛṇīhi ǀ kravya-át ǀ kraviṣṇúḥ ǀ ví ǀ cinotu ǀ vṛkṇám ǁ

Padapatha Transcription Nonaccented

agne ǀ tvacam ǀ yātu-dhānasya ǀ bhindhi ǀ hiṃsrā ǀ aśaniḥ ǀ harasā ǀ hantu ǀ enam ǀ

pra ǀ parvāṇi ǀ jāta-vedaḥ ǀ śṛṇīhi ǀ kravya-at ǀ kraviṣṇuḥ ǀ vi ǀ cinotu ǀ vṛkṇam ǁ

10.087.06   (Mandala. Sukta. Rik)

8.4.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठं॑तमग्न उ॒त वा॒ चरं॑तं ।

यद्वां॒तरि॑क्षे प॒थिभिः॒ पतं॑तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥

Samhita Devanagari Nonaccented

यत्रेदानीं पश्यसि जातवेदस्तिष्ठंतमग्न उत वा चरंतं ।

यद्वांतरिक्षे पथिभिः पतंतं तमस्ता विध्य शर्वा शिशानः ॥

Samhita Transcription Accented

yátredā́nīm páśyasi jātavedastíṣṭhantamagna utá vā cárantam ǀ

yádvāntárikṣe pathíbhiḥ pátantam támástā vidhya śárvā śíśānaḥ ǁ

Samhita Transcription Nonaccented

yatredānīm paśyasi jātavedastiṣṭhantamagna uta vā carantam ǀ

yadvāntarikṣe pathibhiḥ patantam tamastā vidhya śarvā śiśānaḥ ǁ

Padapatha Devanagari Accented

यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒दः॒ । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् ।

यत् । वा॒ । अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । पत॑न्तम् । तम् । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑नः ॥

Padapatha Devanagari Nonaccented

यत्र । इदानीम् । पश्यसि । जातऽवेदः । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् ।

यत् । वा । अन्तरिक्षे । पथिऽभिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः ॥

Padapatha Transcription Accented

yátra ǀ idā́nīm ǀ páśyasi ǀ jāta-vedaḥ ǀ tíṣṭhantam ǀ agne ǀ utá ǀ vā ǀ cárantam ǀ

yát ǀ vā ǀ antárikṣe ǀ pathí-bhiḥ ǀ pátantam ǀ tám ǀ ástā ǀ vidhya ǀ śárvā ǀ śíśānaḥ ǁ

Padapatha Transcription Nonaccented

yatra ǀ idānīm ǀ paśyasi ǀ jāta-vedaḥ ǀ tiṣṭhantam ǀ agne ǀ uta ǀ vā ǀ carantam ǀ

yat ǀ vā ǀ antarikṣe ǀ pathi-bhiḥ ǀ patantam ǀ tam ǀ astā ǀ vidhya ǀ śarvā ǀ śiśānaḥ ǁ

10.087.07   (Mandala. Sukta. Rik)

8.4.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।

अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विंका॒स्तम॑दं॒त्वेनीः॑ ॥

Samhita Devanagari Nonaccented

उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् ।

अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विंकास्तमदंत्वेनीः ॥

Samhita Transcription Accented

utā́labdham spṛṇuhi jātaveda ālebhānā́dṛṣṭíbhiryātudhā́nāt ǀ

ágne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkāstámadantvénīḥ ǁ

Samhita Transcription Nonaccented

utālabdham spṛṇuhi jātaveda ālebhānādṛṣṭibhiryātudhānāt ǀ

agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkāstamadantvenīḥ ǁ

Padapatha Devanagari Accented

उ॒त । आऽल॑ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ । आ॒ऽले॒भा॒नात् । ऋ॒ष्टिऽभिः॑ । या॒तु॒ऽधाना॑त् ।

अग्ने॑ । पूर्वः॑ । नि । ज॒हि॒ । शोशु॑चानः । आ॒म॒ऽअदः॑ । क्ष्विङ्काः॑ । तम् । अ॒द॒न्तु॒ । एनीः॑ ॥

Padapatha Devanagari Nonaccented

उत । आऽलब्धम् । स्पृणुहि । जातऽवेदः । आऽलेभानात् । ऋष्टिऽभिः । यातुऽधानात् ।

अग्ने । पूर्वः । नि । जहि । शोशुचानः । आमऽअदः । क्ष्विङ्काः । तम् । अदन्तु । एनीः ॥

Padapatha Transcription Accented

utá ǀ ā́-labdham ǀ spṛṇuhi ǀ jāta-vedaḥ ǀ ā-lebhānā́t ǀ ṛṣṭí-bhiḥ ǀ yātu-dhā́nāt ǀ

ágne ǀ pū́rvaḥ ǀ ní ǀ jahi ǀ śóśucānaḥ ǀ āma-ádaḥ ǀ kṣvíṅkāḥ ǀ tám ǀ adantu ǀ énīḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ ā-labdham ǀ spṛṇuhi ǀ jāta-vedaḥ ǀ ā-lebhānāt ǀ ṛṣṭi-bhiḥ ǀ yātu-dhānāt ǀ

agne ǀ pūrvaḥ ǀ ni ǀ jahi ǀ śośucānaḥ ǀ āma-adaḥ ǀ kṣviṅkāḥ ǀ tam ǀ adantu ǀ enīḥ ǁ

10.087.08   (Mandala. Sukta. Rik)

8.4.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।

तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रंधयैनं ॥

Samhita Devanagari Nonaccented

इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति ।

तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रंधयैनं ॥

Samhita Transcription Accented

ihá prá brūhi yatamáḥ só agne yó yātudhā́no yá idám kṛṇóti ǀ

támā́ rabhasva samídhā yaviṣṭha nṛcákṣasaścákṣuṣe randhayainam ǁ

Samhita Transcription Nonaccented

iha pra brūhi yatamaḥ so agne yo yātudhāno ya idam kṛṇoti ǀ

tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ǁ

Padapatha Devanagari Accented

इ॒ह । प्र । ब्रू॒हि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । या॒तु॒ऽधानः॑ । यः । इ॒दम् । कृ॒णोति॑ ।

तम् । आ । र॒भ॒स्व॒ । स॒म्ऽइधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑सः । चक्षु॑षे । र॒न्ध॒य॒ । ए॒न॒म् ॥

Padapatha Devanagari Nonaccented

इह । प्र । ब्रूहि । यतमः । सः । अग्ने । यः । यातुऽधानः । यः । इदम् । कृणोति ।

तम् । आ । रभस्व । सम्ऽइधा । यविष्ठ । नृऽचक्षसः । चक्षुषे । रन्धय । एनम् ॥

Padapatha Transcription Accented

ihá ǀ prá ǀ brūhi ǀ yatamáḥ ǀ sáḥ ǀ agne ǀ yáḥ ǀ yātu-dhā́naḥ ǀ yáḥ ǀ idám ǀ kṛṇóti ǀ

tám ǀ ā́ ǀ rabhasva ǀ sam-ídhā ǀ yaviṣṭha ǀ nṛ-cákṣasaḥ ǀ cákṣuṣe ǀ randhaya ǀ enam ǁ

Padapatha Transcription Nonaccented

iha ǀ pra ǀ brūhi ǀ yatamaḥ ǀ saḥ ǀ agne ǀ yaḥ ǀ yātu-dhānaḥ ǀ yaḥ ǀ idam ǀ kṛṇoti ǀ

tam ǀ ā ǀ rabhasva ǀ sam-idhā ǀ yaviṣṭha ǀ nṛ-cakṣasaḥ ǀ cakṣuṣe ǀ randhaya ǀ enam ǁ

10.087.09   (Mandala. Sukta. Rik)

8.4.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्रांचं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः ।

हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥

Samhita Devanagari Nonaccented

तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्रांचं वसुभ्यः प्र णय प्रचेतः ।

हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥

Samhita Transcription Accented

tīkṣṇénāgne cákṣuṣā rakṣa yajñám prā́ñcam vásubhyaḥ prá ṇaya pracetaḥ ǀ

hiṃsrám rákṣāṃsyabhí śóśucānam mā́ tvā dabhanyātudhā́nā nṛcakṣaḥ ǁ

Samhita Transcription Nonaccented

tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcam vasubhyaḥ pra ṇaya pracetaḥ ǀ

hiṃsram rakṣāṃsyabhi śośucānam mā tvā dabhanyātudhānā nṛcakṣaḥ ǁ

Padapatha Devanagari Accented

ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्यः । प्र । न॒य॒ । प्र॒ऽचे॒तः॒ ।

हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । नृ॒ऽच॒क्षः॒ ॥

Padapatha Devanagari Nonaccented

तीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसुऽभ्यः । प्र । नय । प्रऽचेतः ।

हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुऽधानाः । नृऽचक्षः ॥

Padapatha Transcription Accented

tīkṣṇéna ǀ agne ǀ cákṣuṣā ǀ rakṣa ǀ yajñám ǀ prā́ñcam ǀ vásu-bhyaḥ ǀ prá ǀ naya ǀ pra-cetaḥ ǀ

hiṃsrám ǀ rákṣāṃsi ǀ abhí ǀ śóśucānam ǀ mā́ ǀ tvā ǀ dabhan ǀ yātu-dhā́nāḥ ǀ nṛ-cakṣaḥ ǁ

Padapatha Transcription Nonaccented

tīkṣṇena ǀ agne ǀ cakṣuṣā ǀ rakṣa ǀ yajñam ǀ prāñcam ǀ vasu-bhyaḥ ǀ pra ǀ naya ǀ pra-cetaḥ ǀ

hiṃsram ǀ rakṣāṃsi ǀ abhi ǀ śośucānam ǀ mā ǀ tvā ǀ dabhan ǀ yātu-dhānāḥ ǀ nṛ-cakṣaḥ ǁ

10.087.10   (Mandala. Sukta. Rik)

8.4.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।

तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥

Samhita Devanagari Nonaccented

नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।

तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥

Samhita Transcription Accented

nṛcákṣā rákṣaḥ pári paśya vikṣú tásya trī́ṇi práti śṛṇīhyágrā ǀ

tásyāgne pṛṣṭī́rhárasā śṛṇīhi tredhā́ mū́lam yātudhā́nasya vṛśca ǁ

Samhita Transcription Nonaccented

nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhyagrā ǀ

tasyāgne pṛṣṭīrharasā śṛṇīhi tredhā mūlam yātudhānasya vṛśca ǁ

Padapatha Devanagari Accented

नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ ।

तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥

Padapatha Devanagari Nonaccented

नृऽचक्षाः । रक्षः । परि । पश्य । विक्षु । तस्य । त्रीणि । प्रति । शृणीहि । अग्रा ।

तस्य । अग्ने । पृष्टीः । हरसा । शृणीहि । त्रेधा । मूलम् । यातुऽधानस्य । वृश्च ॥

Padapatha Transcription Accented

nṛ-cákṣāḥ ǀ rákṣaḥ ǀ pári ǀ paśya ǀ vikṣú ǀ tásya ǀ trī́ṇi ǀ práti ǀ śṛṇīhi ǀ ágrā ǀ

tásya ǀ agne ǀ pṛṣṭī́ḥ ǀ hárasā ǀ śṛṇīhi ǀ tredhā́ ǀ mū́lam ǀ yātu-dhā́nasya ǀ vṛśca ǁ

Padapatha Transcription Nonaccented

nṛ-cakṣāḥ ǀ rakṣaḥ ǀ pari ǀ paśya ǀ vikṣu ǀ tasya ǀ trīṇi ǀ prati ǀ śṛṇīhi ǀ agrā ǀ

tasya ǀ agne ǀ pṛṣṭīḥ ǀ harasā ǀ śṛṇīhi ǀ tredhā ǀ mūlam ǀ yātu-dhānasya ǀ vṛśca ǁ

10.087.11   (Mandala. Sukta. Rik)

8.4.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हंति॑ ।

तम॒र्चिषा॑ स्फू॒र्जयं॑जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥

Samhita Devanagari Nonaccented

त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हंति ।

तमर्चिषा स्फूर्जयंजातवेदः समक्षमेनं गृणते नि वृङ्धि ॥

Samhita Transcription Accented

tríryātudhā́naḥ prásitim ta etvṛtám yó agne ánṛtena hánti ǀ

támarcíṣā sphūrjáyañjātavedaḥ samakṣámenam gṛṇaté ní vṛṅdhi ǁ

Samhita Transcription Nonaccented

triryātudhānaḥ prasitim ta etvṛtam yo agne anṛtena hanti ǀ

tamarciṣā sphūrjayañjātavedaḥ samakṣamenam gṛṇate ni vṛṅdhi ǁ

Padapatha Devanagari Accented

त्रिः । या॒तु॒ऽधानः॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ ।

तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवे॒दः॒ । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥

Padapatha Devanagari Nonaccented

त्रिः । यातुऽधानः । प्रऽसितिम् । ते । एतु । ऋतम् । यः । अग्ने । अनृतेन । हन्ति ।

तम् । अर्चिषा । स्फूर्जयन् । जातऽवेदः । सम्ऽअक्षम् । एनम् । गृणते । नि । वृङ्धि ॥

Padapatha Transcription Accented

tríḥ ǀ yātu-dhā́naḥ ǀ prá-sitim ǀ te ǀ etu ǀ ṛtám ǀ yáḥ ǀ agne ǀ ánṛtena ǀ hánti ǀ

tám ǀ arcíṣā ǀ sphūrjáyan ǀ jāta-vedaḥ ǀ sam-akṣám ǀ enam ǀ gṛṇaté ǀ ní ǀ vṛṅdhi ǁ

Padapatha Transcription Nonaccented

triḥ ǀ yātu-dhānaḥ ǀ pra-sitim ǀ te ǀ etu ǀ ṛtam ǀ yaḥ ǀ agne ǀ anṛtena ǀ hanti ǀ

tam ǀ arciṣā ǀ sphūrjayan ǀ jāta-vedaḥ ǀ sam-akṣam ǀ enam ǀ gṛṇate ǀ ni ǀ vṛṅdhi ǁ

10.087.12   (Mandala. Sukta. Rik)

8.4.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धानं॑ ।

अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्वं॑तम॒चितं॒ न्यो॑ष ॥

Samhita Devanagari Nonaccented

तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानं ।

अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वंतमचितं न्योष ॥

Samhita Transcription Accented

tádagne cákṣuḥ práti dhehi rebhé śaphārújam yéna páśyasi yātudhā́nam ǀ

atharvavájjyótiṣā dáivyena satyám dhū́rvantamacítam nyóṣa ǁ

Samhita Transcription Nonaccented

tadagne cakṣuḥ prati dhehi rebhe śaphārujam yena paśyasi yātudhānam ǀ

atharvavajjyotiṣā daivyena satyam dhūrvantamacitam nyoṣa ǁ

Padapatha Devanagari Accented

तत् । अ॒ग्ने॒ । चक्षुः॑ । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑म् । येन॑ । पश्य॑सि । या॒तु॒ऽधान॑म् ।

अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥

Padapatha Devanagari Nonaccented

तत् । अग्ने । चक्षुः । प्रति । धेहि । रेभे । शफऽआरुजम् । येन । पश्यसि । यातुऽधानम् ।

अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥

Padapatha Transcription Accented

tát ǀ agne ǀ cákṣuḥ ǀ práti ǀ dhehi ǀ rebhé ǀ śapha-ārújam ǀ yéna ǀ páśyasi ǀ yātu-dhā́nam ǀ

atharva-vát ǀ jyótiṣā ǀ dáivyena ǀ satyám ǀ dhū́rvantam ǀ acítam ǀ ní ǀ oṣa ǁ

Padapatha Transcription Nonaccented

tat ǀ agne ǀ cakṣuḥ ǀ prati ǀ dhehi ǀ rebhe ǀ śapha-ārujam ǀ yena ǀ paśyasi ǀ yātu-dhānam ǀ

atharva-vat ǀ jyotiṣā ǀ daivyena ǀ satyam ǀ dhūrvantam ǀ acitam ǀ ni ǀ oṣa ǁ

10.087.13   (Mandala. Sukta. Rik)

8.4.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नयं॑त रे॒भाः ।

म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥

Samhita Devanagari Nonaccented

यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयंत रेभाः ।

मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥

Samhita Transcription Accented

yádagne adyá mithunā́ śápāto yádvācástṛṣṭám janáyanta rebhā́ḥ ǀ

manyórmánasaḥ śaravyā́ jā́yate yā́ táyā vidhya hṛ́daye yātudhā́nān ǁ

Samhita Transcription Nonaccented

yadagne adya mithunā śapāto yadvācastṛṣṭam janayanta rebhāḥ ǀ

manyormanasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ǁ

Padapatha Devanagari Accented

यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भाः ।

म॒न्योः । मन॑सः । श॒र॒व्या॑ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥

Padapatha Devanagari Nonaccented

यत् । अग्ने । अद्य । मिथुना । शपातः । यत् । वाचः । तृष्टम् । जनयन्त । रेभाः ।

मन्योः । मनसः । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥

Padapatha Transcription Accented

yát ǀ agne ǀ adyá ǀ mithunā́ ǀ śápātaḥ ǀ yát ǀ vācáḥ ǀ tṛṣṭám ǀ janáyanta ǀ rebhā́ḥ ǀ

manyóḥ ǀ mánasaḥ ǀ śaravyā́ ǀ jā́yate ǀ yā́ ǀ táyā ǀ vidhya ǀ hṛ́daye ǀ yātu-dhā́nān ǁ

Padapatha Transcription Nonaccented

yat ǀ agne ǀ adya ǀ mithunā ǀ śapātaḥ ǀ yat ǀ vācaḥ ǀ tṛṣṭam ǀ janayanta ǀ rebhāḥ ǀ

manyoḥ ǀ manasaḥ ǀ śaravyā ǀ jāyate ǀ yā ǀ tayā ǀ vidhya ǀ hṛdaye ǀ yātu-dhānān ǁ

10.087.14   (Mandala. Sukta. Rik)

8.4.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।

परा॒र्चिषा॒ मूर॑देवांछृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥

Samhita Devanagari Nonaccented

परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि ।

परार्चिषा मूरदेवांछृणीहि परासुतृपो अभि शोशुचानः ॥

Samhita Transcription Accented

párā śṛṇīhi tápasā yātudhā́nānpárāgne rákṣo hárasā śṛṇīhi ǀ

párārcíṣā mū́radevāñchṛṇīhi párāsutṛ́po abhí śóśucānaḥ ǁ

Samhita Transcription Nonaccented

parā śṛṇīhi tapasā yātudhānānparāgne rakṣo harasā śṛṇīhi ǀ

parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ ǁ

Padapatha Devanagari Accented

परा॑ । शृ॒णी॒हि॒ । तप॑सा । या॒तु॒ऽधाना॑न् । परा॑ । अ॒ग्ने॒ । रक्षः॑ । हर॑सा । शृ॒णी॒हि॒ ।

परा॑ । अ॒र्चिषा॑ । मूर॑ऽदेवान् । शृ॒णी॒हि॒ । परा॑ । अ॒सु॒ऽतृपः॑ । अ॒भि । शोशु॑चानः ॥

Padapatha Devanagari Nonaccented

परा । शृणीहि । तपसा । यातुऽधानान् । परा । अग्ने । रक्षः । हरसा । शृणीहि ।

परा । अर्चिषा । मूरऽदेवान् । शृणीहि । परा । असुऽतृपः । अभि । शोशुचानः ॥

Padapatha Transcription Accented

párā ǀ śṛṇīhi ǀ tápasā ǀ yātu-dhā́nān ǀ párā ǀ agne ǀ rákṣaḥ ǀ hárasā ǀ śṛṇīhi ǀ

párā ǀ arcíṣā ǀ mū́ra-devān ǀ śṛṇīhi ǀ párā ǀ asu-tṛ́paḥ ǀ abhí ǀ śóśucānaḥ ǁ

Padapatha Transcription Nonaccented

parā ǀ śṛṇīhi ǀ tapasā ǀ yātu-dhānān ǀ parā ǀ agne ǀ rakṣaḥ ǀ harasā ǀ śṛṇīhi ǀ

parā ǀ arciṣā ǀ mūra-devān ǀ śṛṇīhi ǀ parā ǀ asu-tṛpaḥ ǀ abhi ǀ śośucānaḥ ǁ

10.087.15   (Mandala. Sukta. Rik)

8.4.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णंतु प्र॒त्यगे॑नं श॒पथा॑ यंतु तृ॒ष्टाः ।

वा॒चास्ते॑नं॒ शर॑व ऋच्छंतु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥

Samhita Devanagari Nonaccented

पराद्य देवा वृजिनं शृणंतु प्रत्यगेनं शपथा यंतु तृष्टाः ।

वाचास्तेनं शरव ऋच्छंतु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥

Samhita Transcription Accented

párādyá devā́ vṛjinám śṛṇantu pratyágenam śapáthā yantu tṛṣṭā́ḥ ǀ

vācā́stenam śárava ṛcchantu mármanvíśvasyaitu prásitim yātudhā́naḥ ǁ

Samhita Transcription Nonaccented

parādya devā vṛjinam śṛṇantu pratyagenam śapathā yantu tṛṣṭāḥ ǀ

vācāstenam śarava ṛcchantu marmanviśvasyaitu prasitim yātudhānaḥ ǁ

Padapatha Devanagari Accented

परा॑ । अ॒द्य । दे॒वाः । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथाः॑ । य॒न्तु॒ । तृ॒ष्टाः ।

वा॒चाऽस्ते॑नम् । शर॑वः । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । या॒तु॒ऽधानः॑ ॥

Padapatha Devanagari Nonaccented

परा । अद्य । देवाः । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथाः । यन्तु । तृष्टाः ।

वाचाऽस्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽसितिम् । यातुऽधानः ॥

Padapatha Transcription Accented

párā ǀ adyá ǀ devā́ḥ ǀ vṛjinám ǀ śṛṇantu ǀ pratyák ǀ enam ǀ śapáthāḥ ǀ yantu ǀ tṛṣṭā́ḥ ǀ

vācā́-stenam ǀ śáravaḥ ǀ ṛcchantu ǀ márman ǀ víśvasya ǀ etu ǀ prá-sitim ǀ yātu-dhā́naḥ ǁ

Padapatha Transcription Nonaccented

parā ǀ adya ǀ devāḥ ǀ vṛjinam ǀ śṛṇantu ǀ pratyak ǀ enam ǀ śapathāḥ ǀ yantu ǀ tṛṣṭāḥ ǀ

vācā-stenam ǀ śaravaḥ ǀ ṛcchantu ǀ marman ǀ viśvasya ǀ etu ǀ pra-sitim ǀ yātu-dhānaḥ ǁ

10.087.16   (Mandala. Sukta. Rik)

8.4.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः पौरु॑षेयेण क्र॒विषा॑ समं॒क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ ।

यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥

Samhita Devanagari Nonaccented

यः पौरुषेयेण क्रविषा समंक्ते यो अश्व्येन पशुना यातुधानः ।

यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥

Samhita Transcription Accented

yáḥ páuruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ ǀ

yó aghnyā́yā bhárati kṣīrámagne téṣām śīrṣā́ṇi hárasā́pi vṛśca ǁ

Samhita Transcription Nonaccented

yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ ǀ

yo aghnyāyā bharati kṣīramagne teṣām śīrṣāṇi harasāpi vṛśca ǁ

Padapatha Devanagari Accented

यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ ।

यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥

Padapatha Devanagari Nonaccented

यः । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । यः । अश्व्येन । पशुना । यातुऽधानः ।

यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥

Padapatha Transcription Accented

yáḥ ǀ páuruṣeyeṇa ǀ kravíṣā ǀ sam-aṅkté ǀ yáḥ ǀ áśvyena ǀ paśúnā ǀ yātu-dhā́naḥ ǀ

yáḥ ǀ aghnyā́yāḥ ǀ bhárati ǀ kṣīrám ǀ agne ǀ téṣām ǀ śīrṣā́ṇi ǀ hárasā ǀ ápi ǀ vṛśca ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ pauruṣeyeṇa ǀ kraviṣā ǀ sam-aṅkte ǀ yaḥ ǀ aśvyena ǀ paśunā ǀ yātu-dhānaḥ ǀ

yaḥ ǀ aghnyāyāḥ ǀ bharati ǀ kṣīram ǀ agne ǀ teṣām ǀ śīrṣāṇi ǀ harasā ǀ api ǀ vṛśca ǁ

10.087.17   (Mandala. Sukta. Rik)

8.4.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।

पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यंच॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥

Samhita Devanagari Nonaccented

संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।

पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यंचमर्चिषा विध्य मर्मन् ॥

Samhita Transcription Accented

saṃvatsarī́ṇam páya usríyāyāstásya mā́śīdyātudhā́no nṛcakṣaḥ ǀ

pīyū́ṣamagne yatamástítṛpsāttám pratyáñcamarcíṣā vidhya márman ǁ

Samhita Transcription Nonaccented

saṃvatsarīṇam paya usriyāyāstasya māśīdyātudhāno nṛcakṣaḥ ǀ

pīyūṣamagne yatamastitṛpsāttam pratyañcamarciṣā vidhya marman ǁ

Padapatha Devanagari Accented

सं॒व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ ।

पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥

Padapatha Devanagari Nonaccented

संवत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातुऽधानः । नृऽचक्षः ।

पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥

Padapatha Transcription Accented

saṃvatsarī́ṇam ǀ páyaḥ ǀ usríyāyāḥ ǀ tásya ǀ mā́ ǀ aśīt ǀ yātu-dhā́naḥ ǀ nṛ-cakṣaḥ ǀ

pīyū́ṣam ǀ agne ǀ yatamáḥ ǀ títṛpsāt ǀ tám ǀ pratyáñcam ǀ arcíṣā ǀ vidhya ǀ márman ǁ

Padapatha Transcription Nonaccented

saṃvatsarīṇam ǀ payaḥ ǀ usriyāyāḥ ǀ tasya ǀ mā ǀ aśīt ǀ yātu-dhānaḥ ǀ nṛ-cakṣaḥ ǀ

pīyūṣam ǀ agne ǀ yatamaḥ ǀ titṛpsāt ǀ tam ǀ pratyañcam ǀ arciṣā ǀ vidhya ǀ marman ǁ

10.087.18   (Mandala. Sukta. Rik)

8.4.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒षं गवां॑ यातु॒धानाः॑ पिबं॒त्वा वृ॑श्च्यंता॒मदि॑तये दु॒रेवाः॑ ।

परै॑नांदे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयंतां ॥

Samhita Devanagari Nonaccented

विषं गवां यातुधानाः पिबंत्वा वृश्च्यंतामदितये दुरेवाः ।

परैनांदेवः सविता ददातु परा भागमोषधीनां जयंतां ॥

Samhita Transcription Accented

viṣám gávām yātudhā́nāḥ pibantvā́ vṛścyantāmáditaye durévāḥ ǀ

páraināndeváḥ savitā́ dadātu párā bhāgámóṣadhīnām jayantām ǁ

Samhita Transcription Nonaccented

viṣam gavām yātudhānāḥ pibantvā vṛścyantāmaditaye durevāḥ ǀ

paraināndevaḥ savitā dadātu parā bhāgamoṣadhīnām jayantām ǁ

Padapatha Devanagari Accented

वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ ।

परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

विषम् । गवाम् । यातुऽधानाः । पिबन्तु । आ । वृश्च्यन्ताम् । अदितये । दुःऽएवाः ।

परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम् ॥

Padapatha Transcription Accented

viṣám ǀ gávām ǀ yātu-dhā́nāḥ ǀ pibantu ǀ ā́ ǀ vṛścyantām ǀ áditaye ǀ duḥ-évāḥ ǀ

párā ǀ enān ǀ deváḥ ǀ savitā́ ǀ dadātu ǀ párā ǀ bhāgám ǀ óṣadhīnām ǀ jayantām ǁ

Padapatha Transcription Nonaccented

viṣam ǀ gavām ǀ yātu-dhānāḥ ǀ pibantu ǀ ā ǀ vṛścyantām ǀ aditaye ǀ duḥ-evāḥ ǀ

parā ǀ enān ǀ devaḥ ǀ savitā ǀ dadātu ǀ parā ǀ bhāgam ǀ oṣadhīnām ǀ jayantām ǁ

10.087.19   (Mandala. Sukta. Rik)

8.4.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।

अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥

Samhita Devanagari Nonaccented

सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः ।

अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥

Samhita Transcription Accented

sanā́dagne mṛṇasi yātudhā́nānná tvā rákṣāṃsi pṛ́tanāsu jigyuḥ ǀ

ánu daha sahámūrānkravyā́do mā́ te hetyā́ mukṣata dáivyāyāḥ ǁ

Samhita Transcription Nonaccented

sanādagne mṛṇasi yātudhānānna tvā rakṣāṃsi pṛtanāsu jigyuḥ ǀ

anu daha sahamūrānkravyādo mā te hetyā mukṣata daivyāyāḥ ǁ

Padapatha Devanagari Accented

स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ ।

अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥

Padapatha Devanagari Nonaccented

सनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्युः ।

अनु । दह । सहऽमूरान् । क्रव्यऽअदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥

Padapatha Transcription Accented

sanā́t ǀ agne ǀ mṛṇasi ǀ yātu-dhā́nān ǀ ná ǀ tvā ǀ rákṣāṃsi ǀ pṛ́tanāsu ǀ jigyuḥ ǀ

ánu ǀ daha ǀ sahá-mūrān ǀ kravya-ádaḥ ǀ mā́ ǀ te ǀ hetyā́ḥ ǀ mukṣata ǀ dáivyāyāḥ ǁ

Padapatha Transcription Nonaccented

sanāt ǀ agne ǀ mṛṇasi ǀ yātu-dhānān ǀ na ǀ tvā ǀ rakṣāṃsi ǀ pṛtanāsu ǀ jigyuḥ ǀ

anu ǀ daha ǀ saha-mūrān ǀ kravya-adaḥ ǀ mā ǀ te ǀ hetyāḥ ǀ mukṣata ǀ daivyāyāḥ ǁ

10.087.20   (Mandala. Sukta. Rik)

8.4.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।

प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहंतु ॥

Samhita Devanagari Nonaccented

त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् ।

प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहंतु ॥

Samhita Transcription Accented

tvám no agne adharā́dúdaktāttvám paścā́dutá rakṣā purástāt ǀ

práti té te ajárāsastápiṣṭhā agháśaṃsam śóśucato dahantu ǁ

Samhita Transcription Nonaccented

tvam no agne adharādudaktāttvam paścāduta rakṣā purastāt ǀ

prati te te ajarāsastapiṣṭhā aghaśaṃsam śośucato dahantu ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् ।

प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । अधरात् । उदक्तात् । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् ।

प्रति । ते । ते । अजरासः । तपिष्ठाः । अघऽशंसम् । शोशुचतः । दहन्तु ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ adharā́t ǀ údaktāt ǀ tvám ǀ paścā́t ǀ utá ǀ rakṣa ǀ purástāt ǀ

práti ǀ té ǀ te ǀ ajárāsaḥ ǀ tápiṣṭhāḥ ǀ aghá-śaṃsam ǀ śóśucataḥ ǀ dahantu ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ adharāt ǀ udaktāt ǀ tvam ǀ paścāt ǀ uta ǀ rakṣa ǀ purastāt ǀ

prati ǀ te ǀ te ǀ ajarāsaḥ ǀ tapiṣṭhāḥ ǀ agha-śaṃsam ǀ śośucataḥ ǀ dahantu ǁ

10.087.21   (Mandala. Sukta. Rik)

8.4.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।

सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥

Samhita Devanagari Nonaccented

पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् ।

सखे सखायमजरो जरिम्णेऽग्ने मर्ताँ अमर्त्यस्त्वं नः ॥

Samhita Transcription Accented

paścā́tpurástādadharā́dúdaktātkavíḥ kā́vyena pári pāhi rājan ǀ

sákhe sákhāyamajáro jarimṇé’gne mártām̐ ámartyastvám naḥ ǁ

Samhita Transcription Nonaccented

paścātpurastādadharādudaktātkaviḥ kāvyena pari pāhi rājan ǀ

sakhe sakhāyamajaro jarimṇe’gne martām̐ amartyastvam naḥ ǁ

Padapatha Devanagari Accented

प॒श्चात् । पु॒रस्ता॑त् । अ॒ध॒रात् । उद॑क्तात् । क॒विः । काव्ये॑न । परि॑ । पा॒हि॒ । रा॒ज॒न् ।

सखे॑ । सखा॑यम् । अ॒जरः॑ । ज॒रि॒म्णे । अग्ने॑ । मर्ता॑न् । अम॑र्त्यः । त्वम् । नः॒ ॥

Padapatha Devanagari Nonaccented

पश्चात् । पुरस्तात् । अधरात् । उदक्तात् । कविः । काव्येन । परि । पाहि । राजन् ।

सखे । सखायम् । अजरः । जरिम्णे । अग्ने । मर्तान् । अमर्त्यः । त्वम् । नः ॥

Padapatha Transcription Accented

paścā́t ǀ purástāt ǀ adharā́t ǀ údaktāt ǀ kavíḥ ǀ kā́vyena ǀ pári ǀ pāhi ǀ rājan ǀ

sákhe ǀ sákhāyam ǀ ajáraḥ ǀ jarimṇé ǀ ágne ǀ mártān ǀ ámartyaḥ ǀ tvám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

paścāt ǀ purastāt ǀ adharāt ǀ udaktāt ǀ kaviḥ ǀ kāvyena ǀ pari ǀ pāhi ǀ rājan ǀ

sakhe ǀ sakhāyam ǀ ajaraḥ ǀ jarimṇe ǀ agne ǀ martān ǀ amartyaḥ ǀ tvam ǀ naḥ ǁ

10.087.22   (Mandala. Sukta. Rik)

8.4.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।

धृ॒षद्व॑र्णं दि॒वेदि॑वे हं॒तारं॑ भंगु॒राव॑तां ॥

Samhita Devanagari Nonaccented

परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।

धृषद्वर्णं दिवेदिवे हंतारं भंगुरावतां ॥

Samhita Transcription Accented

pári tvāgne púram vayám vípram sahasya dhīmahi ǀ

dhṛṣádvarṇam divédive hantā́ram bhaṅgurā́vatām ǁ

Samhita Transcription Nonaccented

pari tvāgne puram vayam vipram sahasya dhīmahi ǀ

dhṛṣadvarṇam divedive hantāram bhaṅgurāvatām ǁ

Padapatha Devanagari Accented

परि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ।

धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑ताम् ॥

Padapatha Devanagari Nonaccented

परि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि ।

धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवताम् ॥

Padapatha Transcription Accented

pári ǀ tvā ǀ agne ǀ púram ǀ vayám ǀ vípram ǀ sahasya ǀ dhīmahi ǀ

dhṛṣát-varṇam ǀ divé-dive ǀ hantā́ram ǀ bhaṅgurá-vatām ǁ

Padapatha Transcription Nonaccented

pari ǀ tvā ǀ agne ǀ puram ǀ vayam ǀ vipram ǀ sahasya ǀ dhīmahi ǀ

dhṛṣat-varṇam ǀ dive-dive ǀ hantāram ǀ bhaṅgura-vatām ǁ

10.087.23   (Mandala. Sukta. Rik)

8.4.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒षेण॑ भंगु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो॑ दह ।

अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर्ऋ॒ष्टिभिः॑ ॥

Samhita Devanagari Nonaccented

विषेण भंगुरावतः प्रति ष्म रक्षसो दह ।

अग्ने तिग्मेन शोचिषा तपुरग्राभिर्ऋष्टिभिः ॥

Samhita Transcription Accented

viṣéṇa bhaṅgurā́vataḥ práti ṣma rakṣáso daha ǀ

ágne tigména śocíṣā tápuragrābhirṛṣṭíbhiḥ ǁ

Samhita Transcription Nonaccented

viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha ǀ

agne tigmena śociṣā tapuragrābhirṛṣṭibhiḥ ǁ

Padapatha Devanagari Accented

वि॒षेण॑ । भ॒ङ्गु॒रऽव॑तः । प्रति॑ । स्म॒ । र॒क्षसः॑ । द॒ह॒ ।

अग्ने॑ । ति॒ग्मेन॑ । शो॒चिषा॑ । तपुः॑ऽअग्राभिः । ऋ॒ष्टिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

विषेण । भङ्गुरऽवतः । प्रति । स्म । रक्षसः । दह ।

अग्ने । तिग्मेन । शोचिषा । तपुःऽअग्राभिः । ऋष्टिऽभिः ॥

Padapatha Transcription Accented

viṣéṇa ǀ bhaṅgurá-vataḥ ǀ práti ǀ sma ǀ rakṣásaḥ ǀ daha ǀ

ágne ǀ tigména ǀ śocíṣā ǀ tápuḥ-agrābhiḥ ǀ ṛṣṭí-bhiḥ ǁ

Padapatha Transcription Nonaccented

viṣeṇa ǀ bhaṅgura-vataḥ ǀ prati ǀ sma ǀ rakṣasaḥ ǀ daha ǀ

agne ǀ tigmena ǀ śociṣā ǀ tapuḥ-agrābhiḥ ǀ ṛṣṭi-bhiḥ ǁ

10.087.24   (Mandala. Sukta. Rik)

8.4.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ ।

सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥

Samhita Devanagari Nonaccented

प्रत्यग्ने मिथुना दह यातुधाना किमीदिना ।

सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥

Samhita Transcription Accented

prátyagne mithunā́ daha yātudhā́nā kimīdínā ǀ

sám tvā śiśāmi jāgṛhyádabdham vipra mánmabhiḥ ǁ

Samhita Transcription Nonaccented

pratyagne mithunā daha yātudhānā kimīdinā ǀ

sam tvā śiśāmi jāgṛhyadabdham vipra manmabhiḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒ग्ने॒ । मि॒थु॒ना । द॒ह॒ । या॒तु॒ऽधाना॑ । कि॒मी॒दिना॑ ।

सम् । त्वा॒ । शि॒शा॒मि॒ । जा॒गृ॒हि । अद॑ब्धम् । वि॒प्र॒ । मन्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

प्रति । अग्ने । मिथुना । दह । यातुऽधाना । किमीदिना ।

सम् । त्वा । शिशामि । जागृहि । अदब्धम् । विप्र । मन्मऽभिः ॥

Padapatha Transcription Accented

práti ǀ agne ǀ mithunā́ ǀ daha ǀ yātu-dhā́nā ǀ kimīdínā ǀ

sám ǀ tvā ǀ śiśāmi ǀ jāgṛhí ǀ ádabdham ǀ vipra ǀ mánma-bhiḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ agne ǀ mithunā ǀ daha ǀ yātu-dhānā ǀ kimīdinā ǀ

sam ǀ tvā ǀ śiśāmi ǀ jāgṛhi ǀ adabdham ǀ vipra ǀ manma-bhiḥ ǁ

10.087.25   (Mandala. Sukta. Rik)

8.4.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ ।

या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्यं॑ ॥

Samhita Devanagari Nonaccented

प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति ।

यातुधानस्य रक्षसो बलं वि रुज वीर्यं ॥

Samhita Transcription Accented

prátyagne hárasā háraḥ śṛṇīhí viśvátaḥ práti ǀ

yātudhā́nasya rakṣáso bálam ví ruja vīryám ǁ

Samhita Transcription Nonaccented

pratyagne harasā haraḥ śṛṇīhi viśvataḥ prati ǀ

yātudhānasya rakṣaso balam vi ruja vīryam ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ ।

या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

प्रति । अग्ने । हरसा । हरः । शृणीहि । विश्वतः । प्रति ।

यातुऽधानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम् ॥

Padapatha Transcription Accented

práti ǀ agne ǀ hárasā ǀ háraḥ ǀ śṛṇīhí ǀ viśvátaḥ ǀ práti ǀ

yātu-dhā́nasya ǀ rakṣásaḥ ǀ bálam ǀ ví ǀ ruja ǀ vīryám ǁ

Padapatha Transcription Nonaccented

prati ǀ agne ǀ harasā ǀ haraḥ ǀ śṛṇīhi ǀ viśvataḥ ǀ prati ǀ

yātu-dhānasya ǀ rakṣasaḥ ǀ balam ǀ vi ǀ ruja ǀ vīryam ǁ